Enter your Email Address to subscribe to our newsletters
Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701802829 / 7701800342
marketing@hs.news
23 Dec 2025
जयपुर, 23 दिसंबर (हि.स.)।भारतीयशिक्षणमण्डलस्य जयपुरप्रान्तस्य तत्वावधानेन राजस्थानविश्वविद्यालयस्य आर. ए. पोद्दार संस्थाने अद्य भारतीयशिक्षणमण्डलस्य वार्षिकपत्रिकायाः ‘रश्मिपथ’ इत्यस्य भव्यं विमोचनं राजस्थानराज्यपालः हरिभाऊ बागड़े महोदयः तथा च भारत..
जोधपुरम्, 23 दिसम्बरमासः (हि.स.)। उत्तर-पश्चिम-रेलवेविभागेन 26 दिसम्बरदिनाङ्के वीरबालदिवसस्य अवसरे विभिन्नेषु रेलवेस्थानकेषु गुरुगोविंदसिंहस्य वीरसाहिबजादानाम् अद्वितीयं पराक्रमं, साहसं च शहादतं च दृश्यश्रव्यसाधनैः श्रद्धापूर्वकं स्मरतः। उत्तरपश्च..
जोधपुरम्, 23 दिसम्बरमासः (हि.स.)। डॉ. सर्वपल्ली राधाकृष्णन राजस्थान आयुर्वेदविश्वविद्यालयस्य जोधपुरस्थितस्य कुलगुरोः प्रोफेसर वैद्य गोविन्दसहायशुक्लस्य मार्गदर्शनेन पोस्टग्रेजुएट् इन्स्टिट्यूट् ऑफ् आयुर्वेदस्य स्नातकोत्तरस्त्रीरोगप्रसूति-तन्त्रविभा..
- एलन शिक्षा संबल अभियान के तीसरे सत्र के पंजीयन प्रारंभ, एलन कोटा में 100 प्रतिशत स्कॉलरशिप के साथ मिलेगी नीट की निःशुल्क कोचिंग..
Copyright © 2017-2025. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha