Enter your Email Address to subscribe to our newsletters
Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701802829 / 7701800342
marketing@hs.news
26 Jan 2026
बीकानेरम्, 26 जनवरीमासः (हि.स.)। सोमवासरे डॉ. करणीसिंहक्रीडाङ्गणे सप्तसप्ततितमः गणतन्त्रदिवससमारोहः अत्यन्तं गरिमामये उल्लासपूर्णे च वातावरणे समायोजितः। जिलास्तरीयसमारोहस्य मुख्यातिथिः खाद्यनागरिकआपूर्तिमन्त्री सुमितगोदारा ध्वजारोहणं कृतवान्। ..
धौलपुरम्, 26 जनवरीमासः (हि.स.)। धौलपुरजनपदे सप्तसप्ततितमः गणतन्त्रदिवसः श्रद्धया उल्लासेन च सम्यक् आचरितः। गणतन्त्रदिवसस्य जनपदस्तरीयः समारोहः आरएसी क्रीडाङ्गणे आयोजितः अभवत्, यत्र मुख्यातिथिः जनपदाधीशः श्रीनिधिः बी टी महोदयः राष्ट्रध्वजं तिरङ्गं..
बीकानेर, 26 जनवरी (हि.स.)। 77वां गणतंत्र दिवस स्वामी केशवानंद राजस्थान कृषि विश्वविद्यालय में समारोहपूर्वक मनाया गया। इस अवसर पर कुलगुरु प्रोफेसर डॉ राजेंद्र बाबू दुबे ने ध्वज फहराया और मार्च पास्ट की सलामी ली। समारोह में रजिस्ट्रार डॉ देवाराम सैनी..
जयपुरम्/नव दिल्ली, 26 जनवरीमासः (हि.स.)। सप्तसप्ततितमे गणतन्त्रदिवसस्य अवसरं प्रति राष्ट्रियराजधानी नवदिल्लीस्थे कर्तव्यपथे आयोजितायां भव्यायां परेडायां राजस्थानस्य उस्ता कलायाः आधारेण निर्मिता झांकी स्वर्णिमप्रभया सर्वेषां ध्यानं आकर्षितवती। ..
Copyright © 2017-2025. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha