Enter your Email Address to subscribe to our newsletters
Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701802829 / 7701800342
marketing@hs.news
04 Dec 2025
नोएडा, 4 दिसम्बरमासः (हि.स.)। गौतमबुद्धनगरस्य सांसदं च पूर्व केंद्रीयमंत्रीं डॉ. महेश शर्मा याः मातरं ललिता शर्मा 26 नवम्बर बुधवासरे निधनं प्राप्तवती। गुरुवासरे उत्तराखंडे मुख्यमंत्री पुष्कर सिंह धामी शोकसंतप्तकुटुम्बायाः सांत्वनां दातुं डॉ. महेश ..
उन्नावः, 04 दिसम्बरमासः (हि.स.)। भारतसरकारेण संस्कृति मंत्रालये अधीनं कार्यरतं भारतस्य प्रमुखं साहित्यकं संस्था साहित्य अकादमी च चंडीगढ़ विश्वविद्यालये उत्तरप्रदेशे संयुक्ततया द्वे दिवसीय राष्ट्रीय सेमिनारं आरभ्यत। यत्र “स्टोरीटेलिंग इन इंग्लिश ..
लखनऊ, 4 दिसम्बरमासः (हि.स.)। मुख्यमंत्री योगी आदित्यनाथस्य ग्रामीणपर्यटननीतिना अयोध्या मंडले ग्रामेषु आर्थिकक्रियाकलापानां नूतनं प्रवाहं प्रवर्तितमस्ति। राज्यसरकारे धार्मिकपर्यटनं ग्रामीणजीवनस्य लोकसंस्कृती च संयोज्य एकं मॉडलं निर्मितमस्ति, यस्मिन..
–कजरी लोक गायनमध्ये सुचरिता दास गुप्ता इत्यस्याः समूहेन आनन्दः स्थापितः, तमिल लोकनृत्यस्य उल्लासः वाराणसी, 4 दिसम्बरमासः (हि.स.)। उत्तर प्रदेशे वाराणसी नगरे आयोज्यमानस्य काशी तमिल संगममस्य चतुर्थे संस्करणे गुरुवासरे उत्तरवाहिनी गंगे तटस्थे नमोघाटे..
Copyright © 2017-2025. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha