Enter your Email Address to subscribe to our newsletters
Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701802829 / 7701800342
marketing@hs.news
31 Dec 2025
-हिन्दू समाजो निद्रां न त्यजति चेत् पुनः समाप्स्यन्ते मंदिराणि, अतः जागरणीयम् -केवलं भजनं न सज्जनानां संगतिरपि आवश्यकी अयोध्या, 31 दिसंबरमासः (हि.स.)।नीचे दिए गए गद्यांश का संस्कृत रूपानुवाद प्रस्तुत है — रामनगरे अयोध्यायां जगद्गुरुः रामानन्..
-शिविरे जलपानं, अन्न क्षेत्रं च पौष पूर्णिमातः शुभारप्यते। प्रयागराजः, 31 दिसम्बरमासः (हि.स.)। अखिलभारतीयदण्डिसंन्यासीपरिषदो राष्ट्रियाध्यक्षः पीठाधीश्वरः स्वामिनो ब्रह्माश्रममहाराजस्य चतुः सप्तत्युत्तरं जन्मदिवसम् गुरुवासरे माघमेलन्यः ओल्ड्जीटीर..
प्रयागराज, 31 दिसंबर (हि.स.)। हिंदू समाज को अल्पसंख्यक होने से बचाने के लिए सभी आगे आएं तथा लोभ लालच या डर से धर्मांतरित हुए लोगों की घर वापसी अभियान में तेजी लाएं। देश को खंडित करने वाली शक्तियों के षड्यंत्रों को विफल करें। यह बात प्रयाग उत्तर ..
कानपुरम्, 31 दिसंबरमासः (हि.स.)। युवा: देशस्य भविष्यं सन्ति, तेषां च लोकतान्त्रिक-प्रक्रियायां संवेशनं राष्ट्र-निर्माण-दिशायां दृढं चरणं भवति। भारतीयजनतापक्षस्य प्रत्येकं कार्यकर्ता एतदभियानं जनान्दोलनरूपेण स्वीकरोतु, अधिकाधिकयुवान् मतदाता-कृत्वा..
Copyright © 2017-2025. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha