Enter your Email Address to subscribe to our newsletters
Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701802829 / 7701800342
marketing@hs.news
31 Oct 2025
--आरक्षक-रेखायाः देवालये आयोजिता संगीत-मया नवदिवसीया श्रीरामकथाायाः षष्ठः दिवसः। मुरादाबादः, 31 अक्टूबरमासः (हि.स.)। कुञ्जबिहारीमहिलामण्डलस्य तत्वावधानमध्ये सिविललाइनप्रदेशस्थिते आरक्षकरेखायाः देवालये आयोज्यमाने संगीतमये नवदिवसीये श्रीरामकथायाः ..
देवोत्थान्येकादश्यां परिक्रमा तथा दानपुण्ययोः अपि विशेषं महत्वम्। अयोध्या, 31 अक्टूबरमासः (हि.स.)। देवोत्थान्येकादश्याः पूर्वसन्ध्यायां सुप्रसिद्धः कर्मकाण्डवेत्ता वेदाचार्यः अशोकवैदिकः अवदत् यत् — सनातनहिन्दुधर्मे देवोत्थान्येकादश्याः महान् महत्व..
— अवध्याः स्वादानां गन्धः विश्वमञ्चं पर्यन्तं प्राप्तः, ‘विश्वनगरदिवसस्य’ अवसरे एव घोषणा कृता। लखनऊनगरम्, ३१ अक्टूबरमासः (हि.स.)। मुख्यमन्त्रिणः योग्यादित्यनाथस्य नेतृत्वे उत्तरप्रदेशराज्यं वैश्विकं प्रतिष्ठां नव्या उच्चताम् आसादितवान्। राजधानी ..
कानपुर, 31 अक्टूबर (हि.स.)। प्राथमिक और सामुदायिक स्वास्थ्य केंद्रों की जिला मुख्यालयों से कनेक्टिविटी को मजबूत किया जाएगा और सभी इकाइयों को सुदृढ़ किया जाएगा। जहां भी हल्की-फुल्की टूट, सीपेज या मार्ग की समस्या पाई गई है, वहां तीन माह के भीतर कार्य..
Copyright © 2017-2025. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha