Enter your Email Address to subscribe to our newsletters
Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701802829 / 7701800342
marketing@hs.news
07 Nov 2025
- महिलाओं के सशक्तिकरण से ही बनेगा आत्मनिर्भर भारत : मंडलायुक्त - महिला समूहों को नई डिजाइन का प्रशिक्षण देकर बढ़ाएं स्थानीय उत्पाद : जिलाधिकारी मीरजापुर, 07 नवम्बर (हि.स.)। उत्तर प्रदेश राज्य ग्रामीण आजीविका मिशन के तत्वावधान में विकास भवन ..
वाराणसी, 07 नवम्बरमासः (हि.स.)।बङ्किमचन्द्रचट्टोपाध्यायेन रचितस्य राष्ट्रगीतेः ‘वन्दे मातरम्’ इत्यस्य 150 तमवर्षपूर्त्यवसरे धर्मनगरीकाश्यां विविधानि कार्यक्रमाणि अभवन्। अस्मिन् प्रसङ्गे एकं वर्षपर्यन्तं प्रवर्तमाने स्मरणोत्सवकार्यक्रमस्य उद्घाटनसमा..
-पोस्टमास्टर जनरल इत्यनेन डाकविभागस्य अधिकाऱैः कर्मचारिभिः सह ‘वन्दे मातरम् इति’ गीतस्य सामूहिकगानं कृतम् प्रयागराजः, 07 नवम्बरमासः (हि.स.)। देशभक्तेः राष्ट्रियगौरवस्य च प्रतीकः ‘वन्दे मातरम्’इति गीतस्य 150 वर्षपूर्णिस्मरणार्थं डाकविभागेन समग्रदे..
मुरादाबादम्, 07 नवम्बरमासः (हि.स.) अमेरिकादेशेन भारतदेशे 25 प्रतिशतं अधिकं शुल्कं आरोप्यते इति कारणेन गतत्रिमासिके पीतलनगरतः हस्तशिल्पनिर्माणस्य निर्यातः 30 प्रतिशतं न्यूनः जातः। उत्तरप्रदेशसर्वकारं निर्यातृभ्यः दशांशरूपेण (10%) उपशमनपैकेजं दातुं..
Copyright © 2017-2025. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha